In this class, Swami Vidyananda Om helps us in learning the following verses. You can find both romanized and Sanskrit versions just below the video.

Please note that you can also click on the “CC” button to turn on the subtitles where you can see the chants in either Sanskrit or transliterated English.

Romanized English
 
vṛṣāhī vṛṣabho viṣṇurvṛṣaparvā vṛṣodaraḥ |
vardhano vardhamānaśca viviktaḥ śrutisāgaraḥ ||
 
subhujo durdharo vāgmī mahendro vasudo vasuḥ |
naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ || 
 
ojastejodyutidharaḥ prakāśātmā pratāpanaḥ |
ṛddaḥ spaṣṭākṣaro mantraścandrāṃśurbhāskaradyutiḥ || 
 
amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ |
auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ ||
 
bhūtabhavyabhavannāthaḥ pavanaḥ pāvano‌ nalaḥ |
kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ||
 
Sanskrit
 
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥
 
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥
 
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥
 
अमृतांशूद्भवो भानुःशशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुःसत्यधर्मपराक्रमः ॥
 
भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः॥

Thank You

Your kindness is deeply appreciated.
Don't leave empty-handed, consider contributing.
It's a good thing to do today.